Original

स हि परमगुरुर्भुवनपतिर्धरणिधरः शमनियमनिधिः ।श्रुतिविनयनिधिर्द्विजपरमहितस्तव भवतु गतिर्हरिरमरहितः ॥ १३ ॥

Segmented

स हि परम-गुरुः भुवन-पतिः धरणिधरः शम-नियम-निधिः श्रुति-विनय-निधिः द्विज-परम-हितः तव भवतु गतिः हरिः अमर-हितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
परम परम pos=a,comp=y
गुरुः गुरु pos=n,g=m,c=1,n=s
भुवन भुवन pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
धरणिधरः धरणिधर pos=n,g=m,c=1,n=s
शम शम pos=n,comp=y
नियम नियम pos=n,comp=y
निधिः निधि pos=n,g=m,c=1,n=s
श्रुति श्रुति pos=n,comp=y
विनय विनय pos=n,comp=y
निधिः निधि pos=n,g=m,c=1,n=s
द्विज द्विज pos=n,comp=y
परम परम pos=a,comp=y
हितः हित pos=a,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
भवतु भू pos=v,p=3,n=s,l=lot
गतिः गति pos=n,g=f,c=1,n=s
हरिः हरि pos=n,g=m,c=1,n=s
अमर अमर pos=n,comp=y
हितः हित pos=a,g=m,c=1,n=s