Original

नारायणीयमाख्यानमेतत्ते कथितं मया ।नारदेन पुरा राजन्गुरवे मे निवेदितम् ।ऋषीणां पाण्डवानां च शृण्वतोः कृष्णभीष्मयोः ॥ १२ ॥

Segmented

नारायणीयम् आख्यानम् एतत् ते कथितम् मया नारदेन पुरा राजन् गुरवे मे निवेदितम् ऋषीणाम् पाण्डवानाम् च शृण्वतोः कृष्ण-भीष्मयोः

Analysis

Word Lemma Parse
नारायणीयम् नारायणीय pos=n,g=n,c=1,n=s
आख्यानम् आख्यान pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
कथितम् कथय् pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
नारदेन नारद pos=n,g=m,c=3,n=s
पुरा पुरा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
गुरवे गुरु pos=n,g=m,c=4,n=s
मे मद् pos=n,g=,c=6,n=s
निवेदितम् निवेदय् pos=va,g=n,c=1,n=s,f=part
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
pos=i
शृण्वतोः श्रु pos=va,g=m,c=6,n=d,f=part
कृष्ण कृष्ण pos=n,comp=y
भीष्मयोः भीष्म pos=n,g=m,c=6,n=d