Original

वर्ततां ते महायज्ञो यथा संकल्पितस्त्वया ।संकल्पिताश्वमेधस्त्वं श्रुतधर्मश्च तत्त्वतः ॥ १० ॥

Segmented

वर्तताम् ते महा-यज्ञः यथा संकल्पितः त्वया संकल्पय्-अश्वमेधः त्वम् श्रुत-धर्मः च तत्त्वतः

Analysis

Word Lemma Parse
वर्तताम् वृत् pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
यथा यथा pos=i
संकल्पितः संकल्पय् pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
संकल्पय् संकल्पय् pos=va,comp=y,f=part
अश्वमेधः अश्वमेध pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
श्रुत श्रु pos=va,comp=y,f=part
धर्मः धर्म pos=n,g=m,c=1,n=s
pos=i
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s