Original

वैशंपायन उवाच ।श्रुत्वैतन्नारदो वाक्यं नरनारायणेरितम् ।अत्यन्तभक्तिमान्देवे एकान्तित्वमुपेयिवान् ॥ १ ॥

Segmented

वैशंपायन उवाच श्रुत्वा एतत् नारदः वाक्यम् नर-नारायण-ईरितम् अत्यन्त-भक्तिमान् देवे एकान्तिन्-त्वम् उपेयिवान्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्रुत्वा श्रु pos=vi
एतत् एतद् pos=n,g=n,c=2,n=s
नारदः नारद pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
नर नर pos=n,comp=y
नारायण नारायण pos=n,comp=y
ईरितम् ईरय् pos=va,g=n,c=2,n=s,f=part
अत्यन्त अत्यन्त pos=a,comp=y
भक्तिमान् भक्तिमत् pos=a,g=m,c=1,n=s
देवे देव pos=n,g=m,c=7,n=s
एकान्तिन् एकान्तिन् pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
उपेयिवान् उपे pos=va,g=m,c=1,n=s,f=part