Original

नूनं पुरैतद्विदितं युवयोर्भावितात्मनोः ।पुत्राश्च पितरश्चैव परस्परमपूजयन् ॥ ९ ॥

Segmented

नूनम् पुरा एतत् विदितम् युवयोः भावितात्मनोः पुत्राः च पितरः च एव परस्परम् अपूजयन्

Analysis

Word Lemma Parse
नूनम् नूनम् pos=i
पुरा पुरा pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
युवयोः त्वद् pos=n,g=,c=6,n=d
भावितात्मनोः भावितात्मन् pos=a,g=m,c=6,n=d
पुत्राः पुत्र pos=n,g=m,c=1,n=p
pos=i
पितरः पितृ pos=n,g=,c=1,n=p
pos=i
एव एव pos=i
परस्परम् परस्पर pos=n,g=m,c=2,n=s
अपूजयन् पूजय् pos=v,p=3,n=p,l=lan