Original

श्रुतिश्चाप्यपरा देव पुत्रान्हि पितरोऽयजन् ।वेदश्रुतिः प्रणष्टा च पुनरध्यापिता सुतैः ।ततस्ते मन्त्रदाः पुत्राः पितृत्वमुपपेदिरे ॥ ८ ॥

Segmented

श्रुतिः च अपि अपरा देव पुत्रान् हि पितरो ऽयजन् वेद-श्रुतिः प्रणष्टा च पुनः अध्यापिता सुतैः ततस् ते मन्त्र-दाः पुत्राः पितृ-त्वम् उपपेदिरे

Analysis

Word Lemma Parse
श्रुतिः श्रुति pos=n,g=f,c=1,n=s
pos=i
अपि अपि pos=i
अपरा अपर pos=n,g=f,c=1,n=s
देव देव pos=n,g=m,c=8,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
हि हि pos=i
पितरो पितृ pos=n,g=,c=1,n=p
ऽयजन् यज् pos=v,p=3,n=p,l=lan
वेद वेद pos=n,comp=y
श्रुतिः श्रुति pos=n,g=f,c=1,n=s
प्रणष्टा प्रणश् pos=va,g=f,c=1,n=s,f=part
pos=i
पुनः पुनर् pos=i
अध्यापिता अध्यापय् pos=va,g=f,c=1,n=s,f=part
सुतैः सुत pos=n,g=m,c=3,n=p
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
मन्त्र मन्त्र pos=n,comp=y
दाः pos=a,g=m,c=1,n=p
पुत्राः पुत्र pos=n,g=m,c=1,n=p
पितृ पितृ pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
उपपेदिरे उपपद् pos=v,p=3,n=p,l=lit