Original

यजाम्यहं पितॄन्साधो नारायणविधौ कृते ।एवं स एव भगवान्पिता माता पितामहः ।इज्यते पितृयज्ञेषु मया नित्यं जगत्पतिः ॥ ७ ॥

Segmented

यजामि अहम् पितॄन् साधो नारायण-विधौ कृते एवम् स एव भगवान् पिता माता पितामहः इज्यते पितृ-यज्ञेषु मया नित्यम् जगत्पतिः

Analysis

Word Lemma Parse
यजामि यज् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
पितॄन् पितृ pos=n,g=m,c=2,n=p
साधो साधु pos=a,g=m,c=8,n=s
नारायण नारायण pos=n,comp=y
विधौ विधि pos=n,g=m,c=7,n=s
कृते कृ pos=va,g=m,c=7,n=s,f=part
एवम् एवम् pos=i
तद् pos=n,g=m,c=1,n=s
एव एव pos=i
भगवान् भगवत् pos=a,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
माता मातृ pos=n,g=f,c=1,n=s
पितामहः पितामह pos=n,g=m,c=1,n=s
इज्यते यज् pos=v,p=3,n=s,l=lat
पितृ पितृ pos=n,comp=y
यज्ञेषु यज्ञ pos=n,g=m,c=7,n=p
मया मद् pos=n,g=,c=3,n=s
नित्यम् नित्यम् pos=i
जगत्पतिः जगत्पति pos=n,g=m,c=1,n=s