Original

नारद उवाच ।त्वयैतत्कथितं पूर्वं दैवं कर्तव्यमित्यपि ।दैवतं च परो यज्ञः परमात्मा सनातनः ॥ ४ ॥

Segmented

नारद उवाच त्वया एतत् कथितम् पूर्वम् दैवम् कर्तव्यम् इति अपि दैवतम् च परो यज्ञः परम-आत्मा सनातनः

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
त्वया त्वद् pos=n,g=,c=3,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
कथितम् कथय् pos=va,g=n,c=1,n=s,f=part
पूर्वम् पूर्वम् pos=i
दैवम् दैव pos=n,g=n,c=1,n=s
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
अपि अपि pos=i
दैवतम् दैवत pos=n,g=n,c=1,n=s
pos=i
परो पर pos=n,g=m,c=1,n=s
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s