Original

त्वया मतिमतां श्रेष्ठ तन्मे शंस यथागमम् ।किमेतत्क्रियते कर्म फलं चास्य किमिष्यते ॥ ३ ॥

Segmented

त्वया मतिमताम् श्रेष्ठ तत् मे शंस यथागमम् किम् एतत् क्रियते कर्म फलम् च अस्य किम् इष्यते

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
मतिमताम् मतिमत् pos=a,g=m,c=6,n=p
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
शंस शंस् pos=v,p=2,n=s,l=lot
यथागमम् यथागम pos=a,g=n,c=2,n=s
किम् pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
क्रियते कृ pos=v,p=3,n=s,l=lat
कर्म कर्मन् pos=n,g=n,c=1,n=s
फलम् फल pos=n,g=n,c=1,n=s
pos=i
अस्य इदम् pos=n,g=n,c=6,n=s
किम् pos=n,g=n,c=1,n=s
इष्यते इष् pos=v,p=3,n=s,l=lat