Original

अन्तर्गतः स भगवान्सर्वसत्त्वशरीरगः ।समः सर्वेषु भूतेषु ईश्वरः सुखदुःखयोः ।महान्महात्मा सर्वात्मा नारायण इति श्रुतः ॥ २५ ॥

Segmented

अन्तर्गतः स भगवान् सर्व-सत्त्व-शरीर-गः समः सर्वेषु भूतेषु ईश्वरः सुख-दुःखयोः महान् महात्मा सर्व-आत्मा नारायण इति श्रुतः

Analysis

Word Lemma Parse
अन्तर्गतः अन्तर्गम् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
सत्त्व सत्त्व pos=n,comp=y
शरीर शरीर pos=n,comp=y
गः pos=a,g=m,c=1,n=s
समः सम pos=n,g=m,c=1,n=s
सर्वेषु सर्व pos=n,g=n,c=7,n=p
भूतेषु भूत pos=n,g=n,c=7,n=p
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
सुख सुख pos=n,comp=y
दुःखयोः दुःख pos=n,g=n,c=6,n=d
महान् महत् pos=a,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
नारायण नारायण pos=n,g=m,c=1,n=s
इति इति pos=i
श्रुतः श्रु pos=va,g=m,c=1,n=s,f=part