Original

ये यजन्ति पितॄन्देवान्गुरूंश्चैवातिथींस्तथा ।गाश्चैव द्विजमुख्यांश्च पृथिवीं मातरं तथा ।कर्मणा मनसा वाचा विष्णुमेव यजन्ति ते ॥ २४ ॥

Segmented

ये यजन्ति पितॄन् देवान् गुरून् च एव अतिथीन् तथा गाः च एव द्विजमुख्यान् च पृथिवीम् मातरम् तथा कर्मणा मनसा वाचा विष्णुम् एव यजन्ति ते

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
यजन्ति यज् pos=v,p=3,n=p,l=lat
पितॄन् पितृ pos=n,g=m,c=2,n=p
देवान् देव pos=n,g=m,c=2,n=p
गुरून् गुरु pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
अतिथीन् अतिथि pos=n,g=m,c=2,n=p
तथा तथा pos=i
गाः गो pos=n,g=,c=2,n=p
pos=i
एव एव pos=i
द्विजमुख्यान् द्विजमुख्य pos=n,g=m,c=2,n=p
pos=i
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
मातरम् मातृ pos=n,g=f,c=2,n=s
तथा तथा pos=i
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
विष्णुम् विष्णु pos=n,g=m,c=2,n=s
एव एव pos=i
यजन्ति यज् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p