Original

एतदर्थं शुभमते पितरः पिण्डसंज्ञिताः ।लभन्ते सततं पूजां वृषाकपिवचो यथा ॥ २३ ॥

Segmented

एतद्-अर्थम् शुभ-मते पितरः पिण्ड-संज्ञिताः लभन्ते सततम् पूजाम् वृषाकपि-वचः यथा

Analysis

Word Lemma Parse
एतद् एतद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
शुभ शुभ pos=a,comp=y
मते मति pos=n,g=m,c=8,n=s
पितरः पितृ pos=n,g=,c=1,n=p
पिण्ड पिण्ड pos=n,comp=y
संज्ञिताः संज्ञित pos=a,g=m,c=1,n=p
लभन्ते लभ् pos=v,p=3,n=p,l=lat
सततम् सततम् pos=i
पूजाम् पूजा pos=n,g=f,c=2,n=s
वृषाकपि वृषाकपि pos=n,comp=y
वचः वचस् pos=n,g=n,c=1,n=s
यथा यथा pos=i