Original

पितामहपिता चैव अहमेवात्र कारणम् ।इत्येवमुक्त्वा वचनं देवदेवो वृषाकपिः ॥ २१ ॥

Segmented

पितामह-पिता च एव अहम् एव अत्र कारणम् इति एवम् उक्त्वा वचनम् देवदेवो वृषाकपिः

Analysis

Word Lemma Parse
पितामह पितामह pos=n,comp=y
पिता पितृ pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
अहम् मद् pos=n,g=,c=1,n=s
एव एव pos=i
अत्र अत्र pos=i
कारणम् कारण pos=n,g=n,c=1,n=s
इति इति pos=i
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
वचनम् वचन pos=n,g=n,c=2,n=s
देवदेवो देवदेव pos=n,g=m,c=1,n=s
वृषाकपिः वृषाकपि pos=n,g=m,c=1,n=s