Original

नास्ति मत्तोऽधिकः कश्चित्को वाभ्यर्च्यो मया स्वयम् ।को वा मम पिता लोके अहमेव पितामहः ॥ २० ॥

Segmented

न अस्ति मत्तो ऽधिकः कश्चित् को वा अभ्यर्च् मया स्वयम् को वा मम पिता लोके अहम् एव पितामहः

Analysis

Word Lemma Parse
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
मत्तो मद् pos=n,g=m,c=5,n=s
ऽधिकः अधिक pos=a,g=m,c=1,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
को pos=n,g=m,c=1,n=s
वा वा pos=i
अभ्यर्च् अभ्यर्च् pos=va,g=m,c=1,n=s,f=krtya
मया मद् pos=n,g=,c=3,n=s
स्वयम् स्वयम् pos=i
को pos=n,g=m,c=1,n=s
वा वा pos=i
मम मद् pos=n,g=,c=6,n=s
पिता पितृ pos=n,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
अहम् मद् pos=n,g=,c=1,n=s
एव एव pos=i
पितामहः पितामह pos=n,g=m,c=1,n=s