Original

ततस्तं वचनं प्राह ज्येष्ठो धर्मात्मजः प्रभुः ।क इज्यते द्विजश्रेष्ठ दैवे पित्र्ये च कल्पिते ॥ २ ॥

Segmented

ततस् तम् वचनम् प्राह ज्येष्ठो धर्म-आत्मजः प्रभुः क इज्यते द्विजश्रेष्ठ दैवे पित्र्ये च कल्पिते

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
ज्येष्ठो ज्येष्ठ pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s
pos=n,g=m,c=1,n=s
इज्यते यज् pos=v,p=3,n=s,l=lat
द्विजश्रेष्ठ द्विजश्रेष्ठ pos=n,g=m,c=8,n=s
दैवे दैव pos=n,g=n,c=7,n=s
पित्र्ये पित्र्य pos=n,g=n,c=7,n=s
pos=i
कल्पिते कल्पय् pos=va,g=n,c=7,n=s,f=part