Original

पिता पितामहश्चैव तथैव प्रपितामहः ।अहमेवात्र विज्ञेयस्त्रिषु पिण्डेषु संस्थितः ॥ १९ ॥

Segmented

पिता पितामहः च एव तथा एव प्रपितामहः अहम् एव अत्र विज्ञेयः त्रिषु पिण्डेषु संस्थितः

Analysis

Word Lemma Parse
पिता पितृ pos=n,g=m,c=1,n=s
पितामहः पितामह pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
तथा तथा pos=i
एव एव pos=i
प्रपितामहः प्रपितामह pos=n,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
एव एव pos=i
अत्र अत्र pos=i
विज्ञेयः विज्ञा pos=va,g=m,c=1,n=s,f=krtya
त्रिषु त्रि pos=n,g=m,c=7,n=p
पिण्डेषु पिण्ड pos=n,g=m,c=7,n=p
संस्थितः संस्था pos=va,g=m,c=1,n=s,f=part