Original

त्रयो मूर्तिविहीना वै पिण्डमूर्तिधरास्त्विमे ।भवन्तु पितरो लोके मया सृष्टाः सनातनाः ॥ १८ ॥

Segmented

त्रयो मूर्ति-विहीनाः वै पिण्ड-मूर्ति-धराः तु इमे भवन्तु पितरो लोके मया सृष्टाः सनातनाः

Analysis

Word Lemma Parse
त्रयो त्रि pos=n,g=m,c=1,n=p
मूर्ति मूर्ति pos=n,comp=y
विहीनाः विहा pos=va,g=m,c=1,n=p,f=part
वै वै pos=i
पिण्ड पिण्ड pos=n,comp=y
मूर्ति मूर्ति pos=n,comp=y
धराः धर pos=a,g=m,c=1,n=p
तु तु pos=i
इमे इदम् pos=n,g=m,c=1,n=p
भवन्तु भू pos=v,p=3,n=p,l=lot
पितरो पितृ pos=n,g=,c=1,n=p
लोके लोक pos=n,g=m,c=7,n=s
मया मद् pos=n,g=,c=3,n=s
सृष्टाः सृज् pos=va,g=m,c=1,n=p,f=part
सनातनाः सनातन pos=a,g=m,c=1,n=p