Original

तस्य चिन्तयतः सद्यः पितृकार्यविधिं परम् ।दंष्ट्राभ्यां प्रविनिर्धूता ममैते दक्षिणां दिशम् ।आश्रिता धरणीं पिण्डास्तस्मात्पितर एव ते ॥ १७ ॥

Segmented

तस्य चिन्तयतः सद्यः पितृ-कार्य-विधिम् परम् दंष्ट्राभ्याम् प्रविनिर्धूता मे एते दक्षिणाम् दिशम् आश्रिता धरणीम् पिण्डास् तस्मात् पितर एव ते

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
चिन्तयतः चिन्तय् pos=va,g=m,c=6,n=s,f=part
सद्यः सद्यस् pos=i
पितृ पितृ pos=n,comp=y
कार्य कार्य pos=n,comp=y
विधिम् विधि pos=n,g=m,c=2,n=s
परम् पर pos=n,g=m,c=2,n=s
दंष्ट्राभ्याम् दंष्ट्र pos=n,g=f,c=3,n=d
प्रविनिर्धूता प्रविनिर्धू pos=va,g=m,c=1,n=p,f=part
मे मद् pos=n,g=,c=6,n=s
एते एतद् pos=n,g=m,c=1,n=p
दक्षिणाम् दक्षिण pos=a,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
आश्रिता आश्रि pos=va,g=m,c=1,n=p,f=part
धरणीम् धरणी pos=n,g=f,c=2,n=s
पिण्डास् पिण्ड pos=n,g=m,c=1,n=p
तस्मात् तस्मात् pos=i
पितर पितृ pos=n,g=,c=1,n=p
एव एव pos=i
ते तद् pos=n,g=m,c=1,n=p