Original

मर्यादास्थापनार्थं च ततो वचनमुक्तवान् ।अहं हि पितरः स्रष्टुमुद्यतो लोककृत्स्वयम् ॥ १६ ॥

Segmented

मर्यादा-स्थापन-अर्थम् च ततो वचनम् उक्तवान् अहम् हि पितरः स्रष्टुम् उद्यतो लोक-कृत् स्वयम्

Analysis

Word Lemma Parse
मर्यादा मर्यादा pos=n,comp=y
स्थापन स्थापन pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
ततो ततस् pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
हि हि pos=i
पितरः पितृ pos=n,g=m,c=8,n=p
स्रष्टुम् सृज् pos=vi
उद्यतो उद्यम् pos=va,g=m,c=1,n=s,f=part
लोक लोक pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
स्वयम् स्वयम् pos=i