Original

स तेष्वात्मानमुद्दिश्य पित्र्यं चक्रे यथाविधि ।संकल्पयित्वा त्रीन्पिण्डान्स्वेनैव विधिना प्रभुः ॥ १४ ॥

Segmented

स तेषु आत्मानम् उद्दिश्य पित्र्यम् चक्रे यथाविधि संकल्पयित्वा त्रीन् पिण्डान् स्वेन एव विधिना प्रभुः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तेषु तद् pos=n,g=m,c=7,n=p
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
उद्दिश्य उद्दिश् pos=vi
पित्र्यम् पित्र्य pos=n,g=n,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
यथाविधि यथाविधि pos=i
संकल्पयित्वा संकल्पय् pos=vi
त्रीन् त्रि pos=n,g=m,c=2,n=p
पिण्डान् पिण्ड pos=n,g=m,c=2,n=p
स्वेन स्व pos=a,g=m,c=3,n=s
एव एव pos=i
विधिना विधि pos=n,g=m,c=3,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s