Original

प्राप्ते चाह्निककाले स मध्यंदिनगते रवौ ।दंष्ट्राविलग्नान्मृत्पिण्डान्विधूय सहसा प्रभुः ।स्थापयामास वै पृथ्व्यां कुशानास्तीर्य नारद ॥ १३ ॥

Segmented

प्राप्ते च आह्निक-काले स मध्यन्दिन-गते रवौ दंष्ट्र-विलग्नान् मृद्-पिण्डान् विधूय सहसा प्रभुः स्थापयामास वै पृथ्व्याम् कुशान् आस्तीर्य नारद

Analysis

Word Lemma Parse
प्राप्ते प्राप् pos=va,g=m,c=7,n=s,f=part
pos=i
आह्निक आह्निक pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
तद् pos=n,g=m,c=1,n=s
मध्यन्दिन मध्यंदिन pos=n,comp=y
गते गम् pos=va,g=m,c=7,n=s,f=part
रवौ रवि pos=n,g=m,c=7,n=s
दंष्ट्र दंष्ट्र pos=n,comp=y
विलग्नान् विलग् pos=va,g=m,c=2,n=p,f=part
मृद् मृद् pos=n,comp=y
पिण्डान् पिण्ड pos=n,g=m,c=2,n=p
विधूय विधू pos=vi
सहसा सहस् pos=n,g=n,c=3,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s
स्थापयामास स्थापय् pos=v,p=3,n=s,l=lit
वै वै pos=i
पृथ्व्याम् पृथ्वी pos=n,g=f,c=7,n=s
कुशान् कुश pos=n,g=m,c=2,n=p
आस्तीर्य आस्तृ pos=vi
नारद नारद pos=n,g=m,c=8,n=s