Original

स्थापयित्वा तु धरणीं स्वे स्थाने पुरुषोत्तमः ।जलकर्दमलिप्ताङ्गो लोककार्यार्थमुद्यतः ॥ १२ ॥

Segmented

स्थापयित्वा तु धरणीम् स्वे स्थाने पुरुषोत्तमः जल-कर्दम-लिप्त-अङ्गः लोक-कार्य-अर्थम् उद्यतः

Analysis

Word Lemma Parse
स्थापयित्वा स्थापय् pos=vi
तु तु pos=i
धरणीम् धरणी pos=n,g=f,c=2,n=s
स्वे स्व pos=a,g=n,c=7,n=s
स्थाने स्थान pos=n,g=n,c=7,n=s
पुरुषोत्तमः पुरुषोत्तम pos=n,g=m,c=1,n=s
जल जल pos=n,comp=y
कर्दम कर्दम pos=n,comp=y
लिप्त लिप् pos=va,comp=y,f=part
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
लोक लोक pos=n,comp=y
कार्य कार्य pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
उद्यतः उद्यम् pos=va,g=m,c=1,n=s,f=part