Original

नरनारायणावूचतुः ।इमां हि धरणीं पूर्वं नष्टां सागरमेखलाम् ।गोविन्द उज्जहाराशु वाराहं रूपमाश्रितः ॥ ११ ॥

Segmented

नर-नारायणौ ऊचतुः इमाम् हि धरणीम् पूर्वम् नष्टाम् सागर-मेखलाम् गोविन्द उज्जहार आशु वाराहम् रूपम् आश्रितः

Analysis

Word Lemma Parse
नर नर pos=n,comp=y
नारायणौ नारायण pos=n,g=m,c=1,n=d
ऊचतुः वच् pos=v,p=3,n=d,l=lit
इमाम् इदम् pos=n,g=f,c=2,n=s
हि हि pos=i
धरणीम् धरणी pos=n,g=f,c=2,n=s
पूर्वम् पूर्वम् pos=i
नष्टाम् नश् pos=va,g=f,c=2,n=s,f=part
सागर सागर pos=n,comp=y
मेखलाम् मेखला pos=n,g=f,c=2,n=s
गोविन्द गोविन्द pos=n,g=m,c=1,n=s
उज्जहार उद्धृ pos=v,p=3,n=s,l=lit
आशु आशु pos=i
वाराहम् वाराह pos=a,g=n,c=2,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
आश्रितः आश्रि pos=va,g=m,c=1,n=s,f=part