Original

वैशंपायन उवाच ।कस्यचित्त्वथ कालस्य नारदः परमेष्ठिजः ।दैवं कृत्वा यथान्यायं पित्र्यं चक्रे ततः परम् ॥ १ ॥

Segmented

वैशंपायन उवाच कस्यचित् तु अथ कालस्य नारदः परमेष्ठि-जः दैवम् कृत्वा यथान्यायम् पित्र्यम् चक्रे ततः परम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s
तु तु pos=i
अथ अथ pos=i
कालस्य काल pos=n,g=m,c=6,n=s
नारदः नारद pos=n,g=m,c=1,n=s
परमेष्ठि परमेष्ठिन् pos=n,comp=y
जः pos=a,g=m,c=1,n=s
दैवम् दैव pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
यथान्यायम् यथान्यायम् pos=i
पित्र्यम् पित्र्य pos=n,g=n,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
परम् परम् pos=i