Original

अपश्यन्त्यः पितॄन्भ्रातॄन्पतीन्पुत्रांश्च योषितः ।त्यक्त्वा प्राणान्प्रियान्सर्वा गमिष्यन्ति यमक्षयम् ॥ ९ ॥

Segmented

अपश्यन्त्यः पितॄन् भ्रातॄन् पतीन् पुत्रान् च योषितः त्यक्त्वा प्राणान् प्रियान् सर्वा गमिष्यन्ति यम-क्षयम्

Analysis

Word Lemma Parse
अपश्यन्त्यः अपश्यत् pos=a,g=f,c=1,n=p
पितॄन् पितृ pos=n,g=m,c=2,n=p
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
पतीन् पति pos=n,g=m,c=2,n=p
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
pos=i
योषितः योषित् pos=n,g=f,c=1,n=p
त्यक्त्वा त्यज् pos=vi
प्राणान् प्राण pos=n,g=m,c=2,n=p
प्रियान् प्रिय pos=a,g=m,c=2,n=p
सर्वा सर्व pos=n,g=f,c=1,n=p
गमिष्यन्ति गम् pos=v,p=3,n=p,l=lrt
यम यम pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s