Original

अस्मानन्तकरान्घोरान्पाण्डवान्वृष्णिसंहितान् ।आक्रोशन्त्यः कृशा दीना निपतन्त्यश्च भूतले ॥ ८ ॥

Segmented

अस्मान् अन्त-करान् घोरान् पाण्डवान् वृष्णि-संहितान् आक्रोशन्त्यः कृशा दीना निपत् च भू-तले

Analysis

Word Lemma Parse
अस्मान् मद् pos=n,g=m,c=2,n=p
अन्त अन्त pos=n,comp=y
करान् कर pos=a,g=m,c=2,n=p
घोरान् घोर pos=a,g=m,c=2,n=p
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
वृष्णि वृष्णि pos=n,comp=y
संहितान् संधा pos=va,g=m,c=2,n=p,f=part
आक्रोशन्त्यः आक्रुश् pos=va,g=f,c=1,n=p,f=part
कृशा कृश pos=a,g=f,c=1,n=p
दीना दीन pos=a,g=f,c=1,n=p
निपत् निपत् pos=va,g=f,c=1,n=p,f=part
pos=i
भू भू pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s