Original

दृष्ट्वा ज्ञातिवधं घोरं हतांश्च शतशः परान् ।कोटिशश्च नरानन्यान्परितप्ये पितामह ॥ ६ ॥

Segmented

दृष्ट्वा ज्ञाति-वधम् घोरम् हताम् च शतशः परान् कोटिशस् च नरान् अन्यान् परितप्ये पितामह

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
ज्ञाति ज्ञाति pos=n,comp=y
वधम् वध pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
हताम् हन् pos=va,g=m,c=2,n=p,f=part
pos=i
शतशः शतशस् pos=i
परान् पर pos=n,g=m,c=2,n=p
कोटिशस् कोटिशस् pos=i
pos=i
नरान् नर pos=n,g=m,c=2,n=p
अन्यान् अन्य pos=n,g=m,c=2,n=p
परितप्ये परितप् pos=v,p=1,n=s,l=lat
पितामह पितामह pos=n,g=m,c=8,n=s