Original

तांस्तादृशानहं हत्वा धर्मनित्यान्महीक्षितः ।असकृत्सोमपान्वीरान्किं प्राप्स्यामि तपोधन ॥ ४ ॥

Segmented

तान् तादृशान् अहम् हत्वा धर्म-नित्यान् महीक्षित् असकृत् सोमपान् वीरान् किम् प्राप्स्यामि तपोधन

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
तादृशान् तादृश pos=a,g=m,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s
हत्वा हन् pos=vi
धर्म धर्म pos=n,comp=y
नित्यान् नित्य pos=a,g=m,c=2,n=p
महीक्षित् महीक्षित् pos=n,g=m,c=2,n=p
असकृत् असकृत् pos=i
सोमपान् सोमप pos=n,g=m,c=2,n=p
वीरान् वीर pos=n,g=m,c=2,n=p
किम् pos=n,g=n,c=2,n=s
प्राप्स्यामि प्राप् pos=v,p=1,n=s,l=lrt
तपोधन तपोधन pos=a,g=m,c=8,n=s