Original

बहवश्च मनुष्येन्द्रा नानादेशसमागताः ।घातिता राज्यलुब्धेन मयैकेन पितामह ॥ ३ ॥

Segmented

बहवः च मनुष्य-इन्द्राः नाना देश-समागताः घातिता राज्य-लुब्धेन मया एकेन पितामह

Analysis

Word Lemma Parse
बहवः बहु pos=a,g=m,c=1,n=p
pos=i
मनुष्य मनुष्य pos=n,comp=y
इन्द्राः इन्द्र pos=n,g=m,c=1,n=p
नाना नाना pos=i
देश देश pos=n,comp=y
समागताः समागम् pos=va,g=m,c=1,n=p,f=part
घातिता घातय् pos=va,g=m,c=1,n=p,f=part
राज्य राज्य pos=n,comp=y
लुब्धेन लुभ् pos=va,g=m,c=3,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
एकेन एक pos=n,g=m,c=3,n=s
पितामह पितामह pos=n,g=m,c=8,n=s