Original

क्षत्रियाश्च महात्मानः संबन्धिसुहृदस्तथा ।वयस्या ज्ञातयश्चैव भ्रातरश्च पितामह ॥ २ ॥

Segmented

क्षत्रियाः च महात्मानः सम्बन्धि-सुहृदः तथा वयस्या ज्ञातयः च एव भ्रातरः च पितामह

Analysis

Word Lemma Parse
क्षत्रियाः क्षत्रिय pos=n,g=m,c=1,n=p
pos=i
महात्मानः महात्मन् pos=a,g=m,c=1,n=p
सम्बन्धि सम्बन्धिन् pos=a,comp=y
सुहृदः सुहृद् pos=n,g=m,c=1,n=p
तथा तथा pos=i
वयस्या वयस्य pos=n,g=m,c=1,n=p
ज्ञातयः ज्ञाति pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
pos=i
पितामह पितामह pos=n,g=m,c=8,n=s