Original

वत्सलत्वाद्द्विजश्रेष्ठ तत्र मे नास्ति संशयः ।व्यक्तं सौक्ष्म्याच्च धर्मस्य प्राप्स्यामः स्त्रीवधं वयम् ॥ १० ॥

Segmented

वत्सल-त्वात् द्विजश्रेष्ठ तत्र मे न अस्ति संशयः व्यक्तम् सौक्ष्म्यात् च धर्मस्य प्राप्स्यामः स्त्री-वधम् वयम्

Analysis

Word Lemma Parse
वत्सल वत्सल pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
द्विजश्रेष्ठ द्विजश्रेष्ठ pos=n,g=m,c=8,n=s
तत्र तत्र pos=i
मे मद् pos=n,g=,c=6,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
संशयः संशय pos=n,g=m,c=1,n=s
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
सौक्ष्म्यात् सौक्ष्म्य pos=n,g=n,c=5,n=s
pos=i
धर्मस्य धर्म pos=n,g=m,c=6,n=s
प्राप्स्यामः प्राप् pos=v,p=1,n=p,l=lrt
स्त्री स्त्री pos=n,comp=y
वधम् वध pos=n,g=m,c=2,n=s
वयम् मद् pos=n,g=,c=1,n=p