Original

युधिष्ठिर उवाच ।हताः पुत्राश्च पौत्राश्च भ्रातरः पितरस्तथा ।श्वशुरा गुरवश्चैव मातुलाः सपितामहाः ॥ १ ॥

Segmented

युधिष्ठिर उवाच हताः पुत्राः च पौत्राः च भ्रातरः पितरः तथा श्वशुरा गुरवः च एव मातुलाः स पितामहाः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हताः हन् pos=va,g=m,c=1,n=p,f=part
पुत्राः पुत्र pos=n,g=m,c=1,n=p
pos=i
पौत्राः पौत्र pos=n,g=m,c=1,n=p
pos=i
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
पितरः पितृ pos=n,g=,c=1,n=p
तथा तथा pos=i
श्वशुरा श्वशुर pos=n,g=m,c=1,n=p
गुरवः गुरु pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
मातुलाः मातुल pos=n,g=m,c=1,n=p
pos=i
पितामहाः पितामह pos=n,g=m,c=1,n=p