Original

अह्नः क्षये ललाटाच्च सुतो देवस्य वै तथा ।क्रोधाविष्टस्य संजज्ञे रुद्रः संहारकारकः ॥ १६ ॥

Segmented

अह्नः क्षये ललाटात् च सुतो देवस्य वै तथा क्रोध-आविष्टस्य संजज्ञे रुद्रः संहार-कारकः

Analysis

Word Lemma Parse
अह्नः अहर् pos=n,g=n,c=6,n=s
क्षये क्षय pos=n,g=m,c=7,n=s
ललाटात् ललाट pos=n,g=n,c=5,n=s
pos=i
सुतो सुत pos=n,g=m,c=1,n=s
देवस्य देव pos=n,g=m,c=6,n=s
वै वै pos=i
तथा तथा pos=i
क्रोध क्रोध pos=n,comp=y
आविष्टस्य आविश् pos=va,g=m,c=6,n=s,f=part
संजज्ञे संजन् pos=v,p=3,n=s,l=lit
रुद्रः रुद्र pos=n,g=m,c=1,n=s
संहार संहार pos=n,comp=y
कारकः कारक pos=a,g=m,c=1,n=s