Original

क्षीरोदधेरुत्तरतो हि द्वीपः श्वेतः स नाम्ना प्रथितो विशालः ।मेरोः सहस्रैः स हि योजनानां द्वात्रिंशतोर्ध्वं कविभिर्निरुक्तः ॥ ८ ॥

Segmented

क्षीरोदधेः उत्तरतो हि द्वीपः श्वेतः स नाम्ना प्रथितो विशालः मेरोः सहस्रैः स हि योजनानाम् द्वात्रिंशता ऊर्ध्वम् कविभिः निरुक्तः

Analysis

Word Lemma Parse
क्षीरोदधेः क्षीरोदधि pos=n,g=m,c=6,n=s
उत्तरतो उत्तरतस् pos=i
हि हि pos=i
द्वीपः द्वीप pos=n,g=m,c=1,n=s
श्वेतः श्वेत pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
नाम्ना नामन् pos=n,g=n,c=3,n=s
प्रथितो प्रथ् pos=va,g=m,c=1,n=s,f=part
विशालः विशाल pos=a,g=m,c=1,n=s
मेरोः मेरु pos=n,g=m,c=6,n=s
सहस्रैः सहस्र pos=n,g=n,c=3,n=p
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
योजनानाम् योजन pos=n,g=n,c=6,n=p
द्वात्रिंशता द्वात्रिंशत् pos=n,g=f,c=3,n=s
ऊर्ध्वम् ऊर्ध्वम् pos=i
कविभिः कवि pos=n,g=m,c=3,n=p
निरुक्तः निर्वच् pos=va,g=m,c=1,n=s,f=part