Original

ततो विसृष्टः परमेष्ठिपुत्रः सोऽभ्यर्चयित्वा तमृषिं पुराणम् ।खमुत्पपातोत्तमवेगयुक्तस्ततोऽधिमेरौ सहसा निलिल्ये ॥ ६ ॥

Segmented

ततो विसृष्टः परमेष्ठि-पुत्रः सो ऽभ्यर्चयित्वा तम् ऋषिम् पुराणम् खम् उत्पपात उत्तम-वेग-युक्तः ततो अधि मेरौ सहसा निलिल्ये

Analysis

Word Lemma Parse
ततो ततस् pos=i
विसृष्टः विसृज् pos=va,g=m,c=1,n=s,f=part
परमेष्ठि परमेष्ठिन् pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽभ्यर्चयित्वा अभ्यर्चय् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
पुराणम् पुराण pos=a,g=m,c=2,n=s
खम् pos=n,g=n,c=2,n=s
उत्पपात उत्पत् pos=v,p=3,n=s,l=lit
उत्तम उत्तम pos=a,comp=y
वेग वेग pos=n,comp=y
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
ततो ततस् pos=i
अधि अधि pos=i
मेरौ मेरु pos=n,g=m,c=7,n=s
सहसा सहसा pos=i
निलिल्ये निली pos=v,p=3,n=s,l=lit