Original

जग्मुर्यथेप्सितं देशं तपसे कृतनिश्चयाः ।धारणात्सर्वलोकानां सर्वधर्मप्रवर्तकाः ॥ ५२ ॥

Segmented

जग्मुः यथा ईप्सितम् देशम् तपसे कृत-निश्चयाः धारणात् सर्व-लोकानाम् सर्व-धर्म-प्रवर्तकाः

Analysis

Word Lemma Parse
जग्मुः गम् pos=v,p=3,n=p,l=lit
यथा यथा pos=i
ईप्सितम् ईप्सय् pos=va,g=m,c=2,n=s,f=part
देशम् देश pos=n,g=m,c=2,n=s
तपसे तपस् pos=n,g=n,c=4,n=s
कृत कृ pos=va,comp=y,f=part
निश्चयाः निश्चय pos=n,g=m,c=1,n=p
धारणात् धारण pos=n,g=n,c=5,n=s
सर्व सर्व pos=n,comp=y
लोकानाम् लोक pos=n,g=m,c=6,n=p
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
प्रवर्तकाः प्रवर्तक pos=a,g=m,c=1,n=p