Original

तत्पारमेष्ठ्यस्य वचो निशम्य नारायणः सात्वतधर्मगोप्ता ।गच्छेति तं नारदमुक्तवान्स संपूजयित्वात्मविधिक्रियाभिः ॥ ५ ॥

Segmented

तत् पारमेष्ठ्यस्य वचो निशम्य नारायणः सात्वत-धर्म-गोप्ता गच्छ इति तम् नारदम् उक्तवान् स सम्पूज्य आत्म-विधि-क्रियाभिः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
पारमेष्ठ्यस्य पारमेष्ठ्य pos=n,g=m,c=6,n=s
वचो वचस् pos=n,g=n,c=2,n=s
निशम्य निशामय् pos=vi
नारायणः नारायण pos=n,g=m,c=1,n=s
सात्वत सात्वत pos=n,comp=y
धर्म धर्म pos=n,comp=y
गोप्ता गोप्तृ pos=a,g=m,c=1,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
इति इति pos=i
तम् तद् pos=n,g=m,c=2,n=s
नारदम् नारद pos=n,g=m,c=2,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
सम्पूज्य सम्पूजय् pos=vi
आत्म आत्मन् pos=n,comp=y
विधि विधि pos=n,comp=y
क्रियाभिः क्रिया pos=n,g=f,c=3,n=p