Original

संस्थिते तु नृपे तस्मिञ्शास्त्रमेतत्सनातनम् ।अन्तर्धास्यति तत्सत्यमेतद्वः कथितं मया ॥ ४८ ॥

Segmented

संस्थिते तु नृपे तस्मिन् शास्त्रम् एतत् सनातनम् अन्तर्धास्यति तत् सत्यम् एतद् वः कथितम् मया

Analysis

Word Lemma Parse
संस्थिते संस्था pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
नृपे नृप pos=n,g=m,c=7,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
शास्त्रम् शास्त्र pos=n,g=n,c=2,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
सनातनम् सनातन pos=a,g=n,c=1,n=s
अन्तर्धास्यति अन्तर्धा pos=v,p=3,n=s,l=lrt
तत् तद् pos=n,g=n,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
वः त्वद् pos=n,g=,c=6,n=p
कथितम् कथय् pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s