Original

एतद्धि सर्वशास्त्राणां शास्त्रमुत्तमसंज्ञितम् ।एतदर्थ्यं च धर्म्यं च यशस्यं चैतदुत्तमम् ॥ ४६ ॥

Segmented

एतत् हि सर्व-शास्त्रानाम् शास्त्रम् उत्तम-संज्ञितम् एतद् अर्थ्यम् च धर्म्यम् च यशस्यम् च एतत् उत्तमम्

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
हि हि pos=i
सर्व सर्व pos=n,comp=y
शास्त्रानाम् शास्त्र pos=n,g=n,c=6,n=p
शास्त्रम् शास्त्र pos=n,g=n,c=1,n=s
उत्तम उत्तम pos=a,comp=y
संज्ञितम् संज्ञित pos=a,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
अर्थ्यम् अर्थ्य pos=a,g=n,c=1,n=s
pos=i
धर्म्यम् धर्म्य pos=a,g=n,c=1,n=s
pos=i
यशस्यम् यशस्य pos=a,g=n,c=1,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s