Original

युष्मत्कृतमिदं शास्त्रं प्रजापालो वसुस्ततः ।बृहस्पतिसकाशाद्वै प्राप्स्यते द्विजसत्तमाः ॥ ४४ ॥

Segmented

त्वद्-कृतम् इदम् शास्त्रम् प्रजापालो वसुः ततस् बृहस्पति-सकाशात् वै प्राप्स्यते द्विजसत्तमाः

Analysis

Word Lemma Parse
त्वद् त्वद् pos=n,comp=y
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
इदम् इदम् pos=n,g=n,c=2,n=s
शास्त्रम् शास्त्र pos=n,g=n,c=2,n=s
प्रजापालो प्रजापाल pos=n,g=m,c=1,n=s
वसुः वसु pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
बृहस्पति बृहस्पति pos=n,comp=y
सकाशात् सकाशात् pos=i
वै वै pos=i
प्राप्स्यते प्राप् pos=v,p=3,n=s,l=lrt
द्विजसत्तमाः द्विजसत्तम pos=n,g=m,c=8,n=p