Original

स्वायंभुवेषु धर्मेषु शास्त्रे चोशनसा कृते ।बृहस्पतिमते चैव लोकेषु प्रविचारिते ॥ ४३ ॥

Segmented

स्वायंभुवेषु धर्मेषु शास्त्रे च उशनसा कृते बृहस्पति-मते च एव लोकेषु प्रविचारिते

Analysis

Word Lemma Parse
स्वायंभुवेषु स्वायम्भुव pos=a,g=m,c=7,n=p
धर्मेषु धर्म pos=n,g=m,c=7,n=p
शास्त्रे शास्त्र pos=n,g=n,c=7,n=s
pos=i
उशनसा उशनस् pos=n,g=m,c=3,n=s
कृते कृ pos=va,g=n,c=7,n=s,f=part
बृहस्पति बृहस्पति pos=n,comp=y
मते मत pos=n,g=n,c=7,n=s
pos=i
एव एव pos=i
लोकेषु लोक pos=n,g=m,c=7,n=p
प्रविचारिते प्रविचारय् pos=va,g=n,c=7,n=s,f=part