Original

उशना बृहस्पतिश्चैव यदोत्पन्नौ भविष्यतः ।तदा प्रवक्ष्यतः शास्त्रं युष्मन्मतिभिरुद्धृतम् ॥ ४२ ॥

Segmented

उशना बृहस्पतिः च एव यदा उत्पन्नौ भविष्यतः तदा प्रवक्ष्यतः शास्त्रम् त्वद्-मतिभिः उद्धृतम्

Analysis

Word Lemma Parse
उशना उशनस् pos=n,g=m,c=1,n=s
बृहस्पतिः बृहस्पति pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
यदा यदा pos=i
उत्पन्नौ उत्पद् pos=va,g=m,c=1,n=d,f=part
भविष्यतः भू pos=v,p=3,n=d,l=lrt
तदा तदा pos=i
प्रवक्ष्यतः प्रवच् pos=v,p=3,n=d,l=lrt
शास्त्रम् शास्त्र pos=n,g=n,c=2,n=s
त्वद् त्वद् pos=n,comp=y
मतिभिः मति pos=n,g=f,c=3,n=p
उद्धृतम् उद्धृ pos=va,g=n,c=2,n=s,f=part