Original

अधिकारेषु वर्तन्ते यथास्वं ब्रह्मवादिनः ।सर्वे प्रमाणं हि यथा तथैतच्छास्त्रमुत्तमम् ॥ ४० ॥

Segmented

अधिकारेषु वर्तन्ते यथास्वम् ब्रह्म-वादिनः सर्वे प्रमाणम् हि यथा तथा एतत् शास्त्रम् उत्तमम्

Analysis

Word Lemma Parse
अधिकारेषु अधिकार pos=n,g=m,c=7,n=p
वर्तन्ते वृत् pos=v,p=3,n=p,l=lat
यथास्वम् यथास्वम् pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
वादिनः वादिन् pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
प्रमाणम् प्रमाण pos=n,g=n,c=1,n=s
हि हि pos=i
यथा यथा pos=i
तथा तथा pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
शास्त्रम् शास्त्र pos=n,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s