Original

गुप्तानि चत्वारि यथागमं मे शत्रौ च मित्रे च समोऽस्मि नित्यम् ।तं चादिदेवं सततं प्रपन्न एकान्तभावेन वृणोम्यजस्रम् ।एभिर्विशेषैः परिशुद्धसत्त्वः कस्मान्न पश्येयमनन्तमीशम् ॥ ४ ॥

Segmented

गुप्तानि चत्वारि यथागमम् मे शत्रौ च मित्रे च समो ऽस्मि नित्यम् तम् च आदिदेवम् सततम् प्रपन्न एकान्त-भावेन वृणोमि अजस्रम् एभिः विशेषैः परिशुद्ध-सत्त्वः कस्मात् न पश्येयम् अनन्तम् ईशम्

Analysis

Word Lemma Parse
गुप्तानि गुप् pos=va,g=n,c=1,n=p,f=part
चत्वारि चतुर् pos=n,g=n,c=1,n=p
यथागमम् यथागम pos=a,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
शत्रौ शत्रु pos=n,g=m,c=7,n=s
pos=i
मित्रे मित्र pos=n,g=m,c=7,n=s
pos=i
समो सम pos=n,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
नित्यम् नित्यम् pos=i
तम् तद् pos=n,g=m,c=2,n=s
pos=i
आदिदेवम् आदिदेव pos=n,g=m,c=2,n=s
सततम् सततम् pos=i
प्रपन्न प्रपद् pos=va,g=m,c=1,n=s,f=part
एकान्त एकान्त pos=a,comp=y
भावेन भाव pos=n,g=m,c=3,n=s
वृणोमि वृ pos=v,p=1,n=s,l=lat
अजस्रम् अजस्र pos=a,g=m,c=2,n=s
एभिः इदम् pos=n,g=m,c=3,n=p
विशेषैः विशेष pos=n,g=m,c=3,n=p
परिशुद्ध परिशुध् pos=va,comp=y,f=part
सत्त्वः सत्त्व pos=n,g=m,c=1,n=s
कस्मात् कस्मात् pos=i
pos=i
पश्येयम् पश् pos=v,p=1,n=s,l=vidhilin
अनन्तम् अनन्त pos=a,g=m,c=2,n=s
ईशम् ईश pos=n,g=m,c=2,n=s