Original

सूर्याचन्द्रमसौ वायुर्भूमिरापोऽग्निरेव च ।सर्वे च नक्षत्रगणा यच्च भूताभिशब्दितम् ॥ ३९ ॥

Segmented

सूर्याचन्द्रमसौ वायुः भूमिः आपो ऽग्निः एव च सर्वे च नक्षत्र-गणाः यत् च भूत-अभिशब्दितम्

Analysis

Word Lemma Parse
सूर्याचन्द्रमसौ सूर्याचन्द्रमस् pos=n,g=m,c=1,n=d
वायुः वायु pos=n,g=m,c=1,n=s
भूमिः भूमि pos=n,g=f,c=1,n=s
आपो अप् pos=n,g=m,c=1,n=p
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
नक्षत्र नक्षत्र pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
यत् यद् pos=n,g=n,c=1,n=s
pos=i
भूत भूत pos=n,comp=y
अभिशब्दितम् अभिशब्दित pos=a,g=n,c=1,n=s