Original

प्रवृत्तौ च निवृत्तौ च योनिरेतद्भविष्यति ।ऋग्यजुःसामभिर्जुष्टमथर्वाङ्गिरसैस्तथा ॥ ३७ ॥

Segmented

प्रवृत्तौ च निवृत्तौ च योनिः एतद् भविष्यति ऋच्-यजुः-सामभिः जुष्टम् अथर्व-आङ्गिरसैः तथा

Analysis

Word Lemma Parse
प्रवृत्तौ प्रवृत्ति pos=n,g=f,c=7,n=s
pos=i
निवृत्तौ निवृत्ति pos=n,g=f,c=7,n=s
pos=i
योनिः योनि pos=n,g=f,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
ऋच् ऋच् pos=n,comp=y
यजुः यजुस् pos=n,comp=y
सामभिः सामन् pos=n,g=n,c=3,n=p
जुष्टम् जुष् pos=va,g=n,c=1,n=s,f=part
अथर्व अथर्वन् pos=n,comp=y
आङ्गिरसैः आङ्गिरस pos=n,g=m,c=3,n=p
तथा तथा pos=i