Original

कृतं शतसहस्रं हि श्लोकानामिदमुत्तमम् ।लोकतन्त्रस्य कृत्स्नस्य यस्माद्धर्मः प्रवर्तते ॥ ३६ ॥

Segmented

कृतम् शत-सहस्रम् हि श्लोकानाम् इदम् उत्तमम् लोक-तन्त्रस्य कृत्स्नस्य यस्माद् धर्मः प्रवर्तते

Analysis

Word Lemma Parse
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
शत शत pos=n,comp=y
सहस्रम् सहस्र pos=n,g=n,c=1,n=s
हि हि pos=i
श्लोकानाम् श्लोक pos=n,g=m,c=6,n=p
इदम् इदम् pos=n,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s
लोक लोक pos=n,comp=y
तन्त्रस्य तन्त्र pos=n,g=n,c=6,n=s
कृत्स्नस्य कृत्स्न pos=a,g=n,c=6,n=s
यस्माद् यद् pos=n,g=n,c=5,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat