Original

ततः प्रसन्नो भगवाननिर्दिष्टशरीरगः ।ऋषीनुवाच तान्सर्वानदृश्यः पुरुषोत्तमः ॥ ३५ ॥

Segmented

ततः प्रसन्नो भगवान् अनिर्दिष्ट-शरीर-गः ऋषीन् उवाच तान् सर्वान् अदृश्यः पुरुषोत्तमः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रसन्नो प्रसद् pos=va,g=m,c=1,n=s,f=part
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
अनिर्दिष्ट अनिर्दिष्ट pos=a,comp=y
शरीर शरीर pos=n,comp=y
गः pos=a,g=m,c=1,n=s
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
अदृश्यः अदृश्य pos=a,g=m,c=1,n=s
पुरुषोत्तमः पुरुषोत्तम pos=n,g=m,c=1,n=s