Original

आदावेव हि तच्छास्त्रमोंकारस्वरभूषितम् ।ऋषिभिर्भावितं तत्र यत्र कारुणिको ह्यसौ ॥ ३४ ॥

Segmented

आदौ एव हि तत् शास्त्रम् ओंकार-स्वर-भूषितम् ऋषिभिः भावितम् तत्र यत्र कारुणिको हि असौ

Analysis

Word Lemma Parse
आदौ आदौ pos=i
एव एव pos=i
हि हि pos=i
तत् तद् pos=n,g=n,c=1,n=s
शास्त्रम् शास्त्र pos=n,g=n,c=1,n=s
ओंकार ओंकार pos=n,comp=y
स्वर स्वर pos=n,comp=y
भूषितम् भूषय् pos=va,g=n,c=1,n=s,f=part
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
भावितम् भावय् pos=va,g=n,c=1,n=s,f=part
तत्र तत्र pos=i
यत्र यत्र pos=i
कारुणिको कारुणिक pos=a,g=m,c=1,n=s
हि हि pos=i
असौ अदस् pos=n,g=m,c=1,n=s