Original

ततः प्रवर्तिता सम्यक्तपोविद्भिर्द्विजातिभिः ।शब्दे चार्थे च हेतौ च एषा प्रथमसर्गजा ॥ ३३ ॥

Segmented

ततः प्रवर्तिता सम्यक् तपः-विद् द्विजातिभिः शब्दे च अर्थे च हेतौ च एषा प्रथम-सर्ग-जा

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रवर्तिता प्रवर्तय् pos=va,g=f,c=1,n=s,f=part
सम्यक् सम्यक् pos=i
तपः तपस् pos=n,comp=y
विद् विद् pos=a,g=m,c=3,n=p
द्विजातिभिः द्विजाति pos=n,g=m,c=3,n=p
शब्दे शब्द pos=n,g=m,c=7,n=s
pos=i
अर्थे अर्थ pos=n,g=m,c=7,n=s
pos=i
हेतौ हेतु pos=n,g=m,c=7,n=s
pos=i
एषा एतद् pos=n,g=f,c=1,n=s
प्रथम प्रथम pos=a,comp=y
सर्ग सर्ग pos=n,comp=y
जा pos=a,g=f,c=1,n=s